top of page
Search

Garland Numbers

नन्दाद्रि ऋतु शर चतु: त्रि


द्व द्वन्दैकं स्ताप्यं मत्र नव गुणितं


आचार्य महा वीर्यः कथितम्


नरपाल कनठिकाभरणं



नन्दन अद्रि ऋतु शरं चतुर त्रि द्वन्तं एकं The sloka in Ganitasara sangraha of Mahaviracharya is expressing numbers in Bhutasankhya system.

नन्दन =9 अद्रि = 7 ऋतु = 6 शरं = 5 चतुर = 4 त्रि = 3 द्वन्तं =2 एकं =1


Multiply 12345679 by 9 to get Garland number.


The answer is 111 111 111.

18 views0 comments

Recent Posts

See All
bottom of page